A 147-10 Kularatnoddyota

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 147/10
Title: Kularatnoddyota
Dimensions: 38.5 x 6.5 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5142
Remarks:


Reel No. A 147-10 Inventory No. 36648

Title Kularatnadyotatantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, faded and available upto 19v

Size 38.5 x 6.5 cm

Folios 19

Lines per Folio 5–6

Foliation figures on the verso, in upper left-hand margin under the marginal title kularatno / dyotatantra and in the lower right-hand margin under the word guruḥ

Place of Deposit NAK

Accession No. 5/5142

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīdevyai namaḥ ||

saṃvarttābhidha saṃlasat parimalaṃ bhogīṃdrasaṃghāvṛtaṃ

dharmādharmapadācchadaṃ navakalā vāmādisaṃbhūṣitaṃ 

tatsvaḥ somamarīcimaṃḍi(2)tajaṭaḥ somo mahābhairavaḥ ||

śrīmān śrīkramamātṛcakrasahitaḥ sa śrīguru pātu [[na]]ḥ || 1 ||

anādipīṭhamadhyasthaṃ vyāpakaṃ sarvatomukhaṃ |

kaivalyaṃ nirguṇaṃ śāṃtaṃ sarvātītaṃ parāparaṃ || 2 || (fol. 1v1–2)

End

ekaikā navabhir bhedair yathā bhavati tac chṛṇu |

pṛthak ‥ ‥jjvalaiḥ sarvā devyaḥ śrīkulanāyi(5)ke |

viṃdukā vidugarbhā ca nādinī nādagardabhā

śaktinī śaktigarbhā karā‥  kalagarbhinī (!)

kiṃ tādhāra veti vikhyātā navakaṃ prathamaṃ priye |

caṇḍā(6)cāṇḍamukhaṃ (caṃḍa) devavegā manojavā ||

... ||

mahārī manohlādī-(fol. 19v4–6)

«Sub-colophon:»

iti śrīcandrikāmate paṃcāśat(1)koṭivistīrṇe śrīmad ādyadevād vinirgate śrīkularatnodyote kaumārakramādhikāro nāma dvitīyaḥ paṭalaḥ || 2 || (fol.11r6–12v1)

Microfilm Details

Reel No. A 147/10

Date of Filming 07-10-1971

Exposures 22

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 02-02-2007

Bibliography