A 147-10 Kularatnoddyota
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 147/10
Title: Kularatnoddyota
Dimensions: 38.5 x 6.5 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5142
Remarks:
Reel No. A 147-10 Inventory No. 36648
Title Kularatnadyotatantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, faded and available upto 19v
Size 38.5 x 6.5 cm
Folios 19
Lines per Folio 5–6
Foliation figures on the verso, in upper left-hand margin under the marginal title kularatno / dyotatantra and in the lower right-hand margin under the word guruḥ
Place of Deposit NAK
Accession No. 5/5142
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śrīdevyai namaḥ ||
saṃvarttābhidha saṃlasat parimalaṃ bhogīṃdrasaṃghāvṛtaṃ
dharmādharmapadācchadaṃ navakalā vāmādisaṃbhūṣitaṃ
tatsvaḥ somamarīcimaṃḍi(2)tajaṭaḥ somo mahābhairavaḥ ||
śrīmān śrīkramamātṛcakrasahitaḥ sa śrīguru pātu [[na]]ḥ || 1 ||
anādipīṭhamadhyasthaṃ vyāpakaṃ sarvatomukhaṃ |
kaivalyaṃ nirguṇaṃ śāṃtaṃ sarvātītaṃ parāparaṃ || 2 || (fol. 1v1–2)
End
ekaikā navabhir bhedair yathā bhavati tac chṛṇu |
pṛthak ‥ ‥jjvalaiḥ sarvā devyaḥ śrīkulanāyi(5)ke |
viṃdukā vidugarbhā ca nādinī nādagardabhā
śaktinī śaktigarbhā karā‥ kalagarbhinī (!)
kiṃ tādhāra veti vikhyātā navakaṃ prathamaṃ priye |
caṇḍā(6)cāṇḍamukhaṃ (caṃḍa) devavegā manojavā ||
... ||
mahārī manohlādī-(fol. 19v4–6)
«Sub-colophon:»
iti śrīcandrikāmate paṃcāśat(1)koṭivistīrṇe śrīmad ādyadevād vinirgate śrīkularatnodyote kaumārakramādhikāro nāma dvitīyaḥ paṭalaḥ || 2 || (fol.11r6–12v1)
Microfilm Details
Reel No. A 147/10
Date of Filming 07-10-1971
Exposures 22
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 02-02-2007
Bibliography